Original

क्षिप्रमेव महाप्राज्ञ गान्धारीं शमयिष्यसि ।पितामहश्च भगवान्कृष्णस्तत्र भविष्यति ॥ २७ ॥

Segmented

क्षिप्रम् एव महा-प्राज्ञैः गान्धारीम् शमयिष्यसि पितामहः च भगवान् कृष्णः तत्र भविष्यति

Analysis

Word Lemma Parse
क्षिप्रम् क्षिप्रम् pos=i
एव एव pos=i
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
गान्धारीम् गान्धारी pos=n,g=f,c=2,n=s
शमयिष्यसि शमय् pos=v,p=2,n=s,l=lrt
पितामहः पितामह pos=n,g=m,c=1,n=s
pos=i
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt