Original

त्वं हि कर्ता विकर्ता च लोकानां प्रभवाप्ययः ।हेतुकारणसंयुक्तैर्वाक्यैः कालसमीरितैः ॥ २६ ॥

Segmented

त्वम् हि कर्ता विकर्ता च लोकानाम् प्रभव-अप्ययः हेतु-कारण-संयुक्तैः वाक्यैः काल-समीरितैः

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
कर्ता कर्तृ pos=n,g=m,c=1,n=s
विकर्ता विकर्तृ pos=n,g=m,c=1,n=s
pos=i
लोकानाम् लोक pos=n,g=m,c=6,n=p
प्रभव प्रभव pos=n,comp=y
अप्ययः अप्यय pos=n,g=m,c=1,n=s
हेतु हेतु pos=n,comp=y
कारण कारण pos=n,comp=y
संयुक्तैः संयुज् pos=va,g=n,c=3,n=p,f=part
वाक्यैः वाक्य pos=n,g=n,c=3,n=p
काल काल pos=n,comp=y
समीरितैः समीरय् pos=va,g=n,c=3,n=p,f=part