Original

तत्र मे गमनं प्राप्तं रोचते तव माधव ।गान्धार्याः क्रोधदीप्तायाः प्रशमार्थमरिंदम ॥ २५ ॥

Segmented

तत्र मे गमनम् प्राप्तम् रोचते तव माधव गान्धार्याः क्रोध-दीप्तायाः प्रशम-अर्थम् अरिंदम

Analysis

Word Lemma Parse
तत्र तत्र pos=i
मे मद् pos=n,g=,c=6,n=s
गमनम् गमन pos=n,g=n,c=1,n=s
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
रोचते रुच् pos=v,p=3,n=s,l=lat
तव त्वद् pos=n,g=,c=6,n=s
माधव माधव pos=n,g=m,c=8,n=s
गान्धार्याः गान्धारी pos=n,g=f,c=6,n=s
क्रोध क्रोध pos=n,comp=y
दीप्तायाः दीप् pos=va,g=f,c=6,n=s,f=part
प्रशम प्रशम pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अरिंदम अरिंदम pos=a,g=m,c=8,n=s