Original

कश्च तां क्रोधदीप्ताक्षीं पुत्रव्यसनकर्शिताम् ।वीक्षितुं पुरुषः शक्तस्त्वामृते पुरुषोत्तम ॥ २४ ॥

Segmented

कः च ताम् क्रोध-दीप्त-अक्षीम् पुत्र-व्यसन-कर्शिताम् वीक्षितुम् पुरुषः शक्तः त्वा ऋते पुरुषोत्तम

Analysis

Word Lemma Parse
कः pos=n,g=m,c=1,n=s
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
क्रोध क्रोध pos=n,comp=y
दीप्त दीप् pos=va,comp=y,f=part
अक्षीम् अक्ष pos=a,g=f,c=2,n=s
पुत्र पुत्र pos=n,comp=y
व्यसन व्यसन pos=n,comp=y
कर्शिताम् कर्शय् pos=va,g=f,c=2,n=s,f=part
वीक्षितुम् वीक्ष् pos=vi
पुरुषः पुरुष pos=n,g=m,c=1,n=s
शक्तः शक् pos=va,g=m,c=1,n=s,f=part
त्वा त्वद् pos=n,g=,c=2,n=s
ऋते ऋते pos=i
पुरुषोत्तम पुरुषोत्तम pos=n,g=m,c=8,n=s