Original

पुत्रपौत्रवधं श्रुत्वा ध्रुवं नः संप्रधक्ष्यति ।तस्याः प्रसादनं वीर प्राप्तकालं मतं मम ॥ २३ ॥

Segmented

पुत्र-पौत्र-वधम् श्रुत्वा ध्रुवम् नः सम्प्रधक्ष्यति तस्याः प्रसादनम् वीर प्राप्त-कालम् मतम् मम

Analysis

Word Lemma Parse
पुत्र पुत्र pos=n,comp=y
पौत्र पौत्र pos=n,comp=y
वधम् वध pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
ध्रुवम् ध्रुवम् pos=i
नः मद् pos=n,g=,c=2,n=p
सम्प्रधक्ष्यति सम्प्रदह् pos=v,p=3,n=s,l=lrt
तस्याः तद् pos=n,g=f,c=6,n=s
प्रसादनम् प्रसादन pos=n,g=n,c=1,n=s
वीर वीर pos=n,g=m,c=8,n=s
प्राप्त प्राप् pos=va,comp=y,f=part
कालम् काल pos=n,g=n,c=1,n=s
मतम् मन् pos=va,g=n,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s