Original

गान्धार्या हि महाबाहो क्रोधं बुध्यस्व माधव ।सा हि नित्यं महाभागा तपसोग्रेण कर्शिता ॥ २२ ॥

Segmented

गान्धार्या हि महा-बाहो क्रोधम् बुध्यस्व माधव सा हि नित्यम् महाभागा तपसा उग्रेण कर्शिता

Analysis

Word Lemma Parse
गान्धार्या गान्धारी pos=n,g=f,c=6,n=s
हि हि pos=i
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
बुध्यस्व बुध् pos=v,p=2,n=s,l=lot
माधव माधव pos=n,g=m,c=8,n=s
सा तद् pos=n,g=f,c=1,n=s
हि हि pos=i
नित्यम् नित्यम् pos=i
महाभागा महाभाग pos=a,g=f,c=1,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
उग्रेण उग्र pos=a,g=n,c=3,n=s
कर्शिता कर्शय् pos=va,g=f,c=1,n=s,f=part