Original

वाचश्च परुषाः प्राप्तास्त्वया ह्यस्मद्धितैषिणा ।ताश्च ते सफलाः सर्वा हते दुर्योधनेऽच्युत ॥ २१ ॥

Segmented

वाचः च परुषाः प्राप्ताः त्वया हि मद्-हित-एषिणा ताः च ते सफलाः सर्वा हते दुर्योधने ऽच्युत

Analysis

Word Lemma Parse
वाचः वाच् pos=n,g=f,c=1,n=p
pos=i
परुषाः परुष pos=a,g=f,c=1,n=p
प्राप्ताः प्राप् pos=va,g=f,c=1,n=p,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
हि हि pos=i
मद् मद् pos=n,comp=y
हित हित pos=n,comp=y
एषिणा एषिन् pos=a,g=m,c=3,n=s
ताः तद् pos=n,g=f,c=1,n=p
pos=i
ते त्वद् pos=n,g=,c=6,n=s
सफलाः सफल pos=a,g=f,c=1,n=p
सर्वा सर्व pos=n,g=f,c=1,n=p
हते हन् pos=va,g=m,c=7,n=s,f=part
दुर्योधने दुर्योधन pos=n,g=m,c=7,n=s
ऽच्युत अच्युत pos=n,g=m,c=8,n=s