Original

यदा पूर्वं गतः कृष्णः शमार्थं कौरवान्प्रति ।न च तं लब्धवान्कामं ततो युद्धमभूदिदम् ॥ २ ॥

Segmented

यदा पूर्वम् गतः कृष्णः शम-अर्थम् कौरवान् प्रति न च तम् लब्धवान् कामम् ततो युद्धम् अभूद् इदम्

Analysis

Word Lemma Parse
यदा यदा pos=i
पूर्वम् पूर्वम् pos=i
गतः गम् pos=va,g=m,c=1,n=s,f=part
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
शम शम pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
कौरवान् कौरव pos=n,g=m,c=2,n=p
प्रति प्रति pos=i
pos=i
pos=i
तम् तद् pos=n,g=m,c=2,n=s
लब्धवान् लभ् pos=va,g=m,c=1,n=s,f=part
कामम् काम pos=n,g=m,c=2,n=s
ततो ततस् pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अभूद् भू pos=v,p=3,n=s,l=lun
इदम् इदम् pos=n,g=n,c=1,n=s