Original

यदि न त्वं भवेन्नाथः फल्गुनस्य महारणे ।कथं शक्यो रणे जेतुं भवेदेष बलार्णवः ॥ १९ ॥

Segmented

यदि न त्वम् भवेत् नाथः फल्गुनस्य महा-रणे कथम् शक्यो रणे जेतुम् भवेद् एष बल-अर्णवः

Analysis

Word Lemma Parse
यदि यदि pos=i
pos=i
त्वम् त्व pos=n,g=n,c=2,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
नाथः नाथ pos=n,g=m,c=1,n=s
फल्गुनस्य फल्गुन pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s
कथम् कथम् pos=i
शक्यो शक् pos=va,g=m,c=1,n=s,f=krtya
रणे रण pos=n,g=m,c=7,n=s
जेतुम् जि pos=vi
भवेद् भू pos=v,p=3,n=s,l=vidhilin
एष एतद् pos=n,g=m,c=1,n=s
बल बल pos=n,comp=y
अर्णवः अर्णव pos=n,g=m,c=1,n=s