Original

साह्यं तथा महाबाहो दत्तमस्माकमच्युत ।सारथ्येन च वार्ष्णेय भवता यद्धृता वयम् ॥ १८ ॥

Segmented

साह्यम् तथा महा-बाहो दत्तम् अस्माकम् अच्युत सारथ्येन च वार्ष्णेय भवता यद् धृता वयम्

Analysis

Word Lemma Parse
साह्यम् साह्य pos=n,g=n,c=1,n=s
तथा तथा pos=i
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
अस्माकम् मद् pos=n,g=,c=6,n=p
अच्युत अच्युत pos=n,g=m,c=8,n=s
सारथ्येन सारथ्य pos=n,g=n,c=3,n=s
pos=i
वार्ष्णेय वार्ष्णेय pos=n,g=m,c=8,n=s
भवता भवत् pos=a,g=m,c=3,n=s
यद् यत् pos=i
धृता धृ pos=va,g=m,c=1,n=p,f=part
वयम् मद् pos=n,g=,c=1,n=p