Original

त्वया देवासुरे युद्धे वधार्थममरद्विषाम् ।यथा साह्यं पुरा दत्तं हताश्च विबुधद्विषः ॥ १७ ॥

Segmented

त्वया देव-असुरे युद्धे वध-अर्थम् अमरद्विषाम् यथा साह्यम् पुरा दत्तम् हताः च विबुध-द्विषः

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
देव देव pos=n,comp=y
असुरे असुर pos=n,g=n,c=7,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
वध वध pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अमरद्विषाम् अमरद्विष् pos=n,g=m,c=6,n=p
यथा यथा pos=i
साह्यम् साह्य pos=n,g=n,c=1,n=s
पुरा पुरा pos=i
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
हताः हन् pos=va,g=m,c=1,n=p,f=part
pos=i
विबुध विबुध pos=n,comp=y
द्विषः द्विष् pos=a,g=m,c=1,n=p