Original

तव प्रसादाद्गोविन्द राज्यं निहतकण्टकम् ।अप्राप्यं मनसापीह प्राप्तमस्माभिरच्युत ॥ १५ ॥

Segmented

तव प्रसादाद् गोविन्द राज्यम् निहत-कण्टकम् अ प्राप्तव्यम् मनसा अपि इह प्राप्तम् अस्माभिः अच्युत

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
प्रसादाद् प्रसाद pos=n,g=m,c=5,n=s
गोविन्द गोविन्द pos=n,g=m,c=8,n=s
राज्यम् राज्य pos=n,g=n,c=1,n=s
निहत निहन् pos=va,comp=y,f=part
कण्टकम् कण्टक pos=n,g=n,c=1,n=s
pos=i
प्राप्तव्यम् प्राप् pos=va,g=n,c=1,n=s,f=krtya
मनसा मनस् pos=n,g=n,c=3,n=s
अपि अपि pos=i
इह इह pos=i
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
अस्माभिः मद् pos=n,g=,c=3,n=p
अच्युत अच्युत pos=n,g=m,c=8,n=s