Original

एवं विचिन्त्य बहुधा भयशोकसमन्वितः ।वासुदेवमिदं वाक्यं धर्मराजोऽभ्यभाषत ॥ १४ ॥

Segmented

एवम् विचिन्त्य बहुधा भय-शोक-समन्वितः वासुदेवम् इदम् वाक्यम् धर्मराजो ऽभ्यभाषत

Analysis

Word Lemma Parse
एवम् एवम् pos=i
विचिन्त्य विचिन्तय् pos=vi
बहुधा बहुधा pos=i
भय भय pos=n,comp=y
शोक शोक pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
ऽभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan