Original

सा हि पुत्रवधं श्रुत्वा कृतमस्माभिरीदृशम् ।मानसेनाग्निना क्रुद्धा भस्मसान्नः करिष्यति ॥ १२ ॥

Segmented

सा हि पुत्र-वधम् श्रुत्वा कृतम् अस्माभिः ईदृशम् मानसेन अग्निना क्रुद्धा भस्मसात् नः करिष्यति

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
हि हि pos=i
पुत्र पुत्र pos=n,comp=y
वधम् वध pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
कृतम् कृ pos=va,g=m,c=2,n=s,f=part
अस्माभिः मद् pos=n,g=,c=3,n=p
ईदृशम् ईदृश pos=a,g=m,c=2,n=s
मानसेन मानस pos=a,g=m,c=3,n=s
अग्निना अग्नि pos=n,g=m,c=3,n=s
क्रुद्धा क्रुध् pos=va,g=f,c=1,n=s,f=part
भस्मसात् भस्मसात् pos=i
नः मद् pos=n,g=,c=2,n=p
करिष्यति कृ pos=v,p=3,n=s,l=lrt