Original

तस्य चिन्तयमानस्य बुद्धिः समभवत्तदा ।गान्धार्याः क्रोधदीप्तायाः पूर्वं प्रशमनं भवेत् ॥ ११ ॥

Segmented

तस्य चिन्तयमानस्य बुद्धिः समभवत् तदा गान्धार्याः क्रोध-दीप्तायाः पूर्वम् प्रशमनम् भवेत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
चिन्तयमानस्य चिन्तय् pos=va,g=m,c=6,n=s,f=part
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
समभवत् सम्भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i
गान्धार्याः गान्धारी pos=n,g=f,c=6,n=s
क्रोध क्रोध pos=n,comp=y
दीप्तायाः दीप् pos=va,g=f,c=6,n=s,f=part
पूर्वम् पूर्वम् pos=i
प्रशमनम् प्रशमन pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin