Original

चिन्तयानो महाभागां गान्धारीं तपसान्विताम् ।घोरेण तपसा युक्तां त्रैलोक्यमपि सा दहेत् ॥ १० ॥

Segmented

चिन्तयानो महाभागाम् गान्धारीम् तपसा अन्विताम् घोरेण तपसा युक्ताम् त्रैलोक्यम् अपि सा दहेत्

Analysis

Word Lemma Parse
चिन्तयानो चिन्तय् pos=va,g=m,c=1,n=s,f=part
महाभागाम् महाभाग pos=a,g=f,c=2,n=s
गान्धारीम् गान्धारी pos=n,g=f,c=2,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
अन्विताम् अन्वित pos=a,g=f,c=2,n=s
घोरेण घोर pos=a,g=n,c=3,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
युक्ताम् युज् pos=va,g=f,c=2,n=s,f=part
त्रैलोक्यम् त्रैलोक्य pos=n,g=n,c=2,n=s
अपि अपि pos=i
सा तद् pos=n,g=f,c=1,n=s
दहेत् दह् pos=v,p=3,n=s,l=vidhilin