Original

जनमेजय उवाच ।किमर्थं राजशार्दूलो धर्मराजो युधिष्ठिरः ।गान्धार्याः प्रेषयामास वासुदेवं परंतपम् ॥ १ ॥

Segmented

जनमेजय उवाच किमर्थम् राज-शार्दूलः धर्मराजो युधिष्ठिरः गान्धार्याः प्रेषयामास वासुदेवम् परंतपम्

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किमर्थम् किमर्थम् pos=i
राज राजन् pos=n,comp=y
शार्दूलः शार्दूल pos=n,g=m,c=1,n=s
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
गान्धार्याः गान्धारी pos=n,g=f,c=6,n=s
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
परंतपम् परंतप pos=a,g=m,c=2,n=s