Original

अवरोपय गाण्डीवमक्षय्यौ च महेषुधी ।अथाहमवरोक्ष्यामि पश्चाद्भरतसत्तम ॥ ९ ॥

Segmented

अवरोपय गाण्डीवम् अक्षय्यौ च महा-इषुधि अथ अहम् अवरोक्ष्यामि पश्चाद् भरत-सत्तम

Analysis

Word Lemma Parse
अवरोपय अवरोपय् pos=v,p=2,n=s,l=lot
गाण्डीवम् गाण्डीव pos=n,g=n,c=2,n=s
अक्षय्यौ अक्षय्य pos=a,g=m,c=2,n=d
pos=i
महा महत् pos=a,comp=y
इषुधि इषुधि pos=n,g=m,c=2,n=d
अथ अथ pos=i
अहम् मद् pos=n,g=,c=1,n=s
अवरोक्ष्यामि अवरुह् pos=v,p=1,n=s,l=lrt
पश्चाद् पश्चात् pos=i
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s