Original

ततो गाण्डीवधन्वानमभ्यभाषत केशवः ।स्थितः प्रियहिते नित्यमतीव भरतर्षभ ॥ ८ ॥

Segmented

ततो गाण्डीवधन्वानम् अभ्यभाषत केशवः स्थितः प्रिय-हिते नित्यम् अतीव भरत-ऋषभ

Analysis

Word Lemma Parse
ततो ततस् pos=i
गाण्डीवधन्वानम् गाण्डीवधन्वन् pos=n,g=m,c=2,n=s
अभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan
केशवः केशव pos=n,g=m,c=1,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
प्रिय प्रिय pos=a,comp=y
हिते हित pos=n,g=n,c=7,n=s
नित्यम् नित्यम् pos=i
अतीव अतीव pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s