Original

शिबिरं समनुप्राप्य कुरुराजस्य पाण्डवाः ।अवतेरुर्महाराज रथेभ्यो रथसत्तमाः ॥ ७ ॥

Segmented

शिबिरम् समनुप्राप्य कुरुराजस्य पाण्डवाः अवतेरुः महा-राज रथेभ्यो रथ-सत्तमाः

Analysis

Word Lemma Parse
शिबिरम् शिबिर pos=n,g=n,c=2,n=s
समनुप्राप्य समनुप्राप् pos=vi
कुरुराजस्य कुरुराज pos=n,g=m,c=6,n=s
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
अवतेरुः अवतृ pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
रथेभ्यो रथ pos=n,g=m,c=5,n=p
रथ रथ pos=n,comp=y
सत्तमाः सत्तम pos=a,g=m,c=1,n=p