Original

तत्रैतान्पर्युपातिष्ठन्दुर्योधनपुरःसराः ।कृताञ्जलिपुटा राजन्काषायमलिनाम्बराः ॥ ६ ॥

Segmented

तत्र एतान् पर्युपातिष्ठन् दुर्योधन-पुरःसराः कृताञ्जलि-पुटाः राजन् काषाय-मलिन-अम्बराः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
एतान् एतद् pos=n,g=m,c=2,n=p
पर्युपातिष्ठन् पर्युपस्था pos=v,p=3,n=p,l=lan
दुर्योधन दुर्योधन pos=n,comp=y
पुरःसराः पुरःसर pos=a,g=m,c=1,n=p
कृताञ्जलि कृताञ्जलि pos=a,comp=y
पुटाः पुट pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
काषाय काषाय pos=a,comp=y
मलिन मलिन pos=a,comp=y
अम्बराः अम्बर pos=n,g=m,c=1,n=p