Original

गतोत्सवं पुरमिव हृतनागमिव ह्रदम् ।स्त्रीवर्षवरभूयिष्ठं वृद्धामात्यैरधिष्ठितम् ॥ ५ ॥

Segmented

गत-उत्सवम् पुरम् इव हृत-नागम् इव ह्रदम् स्त्री-वर्षवर-भूयिष्ठम् वृद्ध-अमात्यैः अधिष्ठितम्

Analysis

Word Lemma Parse
गत गम् pos=va,comp=y,f=part
उत्सवम् उत्सव pos=n,g=n,c=2,n=s
पुरम् पुर pos=n,g=n,c=2,n=s
इव इव pos=i
हृत हृ pos=va,comp=y,f=part
नागम् नाग pos=n,g=m,c=2,n=s
इव इव pos=i
ह्रदम् ह्रद pos=n,g=m,c=2,n=s
स्त्री स्त्री pos=n,comp=y
वर्षवर वर्षवर pos=n,comp=y
भूयिष्ठम् भूयिष्ठ pos=a,g=n,c=2,n=s
वृद्ध वृद्ध pos=a,comp=y
अमात्यैः अमात्य pos=n,g=m,c=3,n=p
अधिष्ठितम् अधिष्ठा pos=va,g=n,c=2,n=s,f=part