Original

स प्रायात्पाण्डवैरुक्तस्तत्पुरं सात्वतां वरः ।आससादयिषुः क्षिप्रं गान्धारीं निहतात्मजाम् ॥ ४० ॥

Segmented

स प्रायात् पाण्डवैः उक्तवान् तत् पुरम् सात्वताम् वरः आससादयिषुः क्षिप्रम् गान्धारीम् निहत-आत्मजाम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
प्रायात् प्रया pos=v,p=3,n=s,l=lan
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
पुरम् पुर pos=n,g=n,c=2,n=s
सात्वताम् सात्वन्त् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
आससादयिषुः आससादयिषु pos=a,g=m,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
गान्धारीम् गान्धारी pos=n,g=f,c=2,n=s
निहत निहन् pos=va,comp=y,f=part
आत्मजाम् आत्मज pos=n,g=f,c=2,n=s