Original

ततस्ते प्राविशन्पार्था हतत्विट्कं हतेश्वरम् ।दुर्योधनस्य शिबिरं रङ्गवद्विसृते जने ॥ ४ ॥

Segmented

ततस् ते प्राविशन् पार्था हतत्विट्कम् हत-ईश्वरम् दुर्योधनस्य शिबिरम् रङ्ग-वत् विसृते जने

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
प्राविशन् प्रविश् pos=v,p=3,n=p,l=lan
पार्था पार्थ pos=n,g=m,c=1,n=p
हतत्विट्कम् हतत्विट्क pos=a,g=n,c=2,n=s
हत हन् pos=va,comp=y,f=part
ईश्वरम् ईश्वर pos=n,g=n,c=2,n=s
दुर्योधनस्य दुर्योधन pos=n,g=m,c=6,n=s
शिबिरम् शिबिर pos=n,g=n,c=2,n=s
रङ्ग रङ्ग pos=n,comp=y
वत् वत् pos=i
विसृते विसृ pos=va,g=m,c=7,n=s,f=part
जने जन pos=n,g=m,c=7,n=s