Original

ततः संप्रेषयामासुर्यादवं नागसाह्वयम् ।स च प्रायाज्जवेनाशु वासुदेवः प्रतापवान् ।दारुकं रथमारोप्य येन राजाम्बिकासुतः ॥ ३८ ॥

Segmented

ततः संप्रेषयामासुः यादवम् नागसाह्वयम् स च प्रायात् जवेन आशु वासुदेवः प्रतापवान् दारुकम् रथम् आरोप्य येन राजा अम्बिका-सुतः

Analysis

Word Lemma Parse
ततः ततस् pos=i
संप्रेषयामासुः संप्रेषय् pos=v,p=3,n=p,l=lit
यादवम् यादव pos=n,g=m,c=2,n=s
नागसाह्वयम् नागसाह्वय pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
प्रायात् प्रया pos=v,p=3,n=s,l=lan
जवेन जव pos=n,g=m,c=3,n=s
आशु आशु pos=i
वासुदेवः वासुदेव pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
दारुकम् दारुक pos=n,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आरोप्य आरोपय् pos=vi
येन येन pos=i
राजा राजन् pos=n,g=m,c=1,n=s
अम्बिका अम्बिका pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s