Original

ते समासाद्य सरितं पुण्यामोघवतीं नृप ।न्यवसन्नथ तां रात्रिं पाण्डवा हतशत्रवः ॥ ३७ ॥

Segmented

ते समासाद्य सरितम् पुण्याम् ओघवत् नृप न्यवसन्न् अथ ताम् रात्रिम् पाण्डवा हत-शत्रवः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
समासाद्य समासादय् pos=vi
सरितम् सरित् pos=n,g=f,c=2,n=s
पुण्याम् पुण्य pos=a,g=f,c=2,n=s
ओघवत् ओघवत् pos=a,g=f,c=2,n=s
नृप नृप pos=n,g=m,c=8,n=s
न्यवसन्न् निवस् pos=v,p=3,n=p,l=lan
अथ अथ pos=i
ताम् तद् pos=n,g=f,c=2,n=s
रात्रिम् रात्रि pos=n,g=f,c=2,n=s
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
हत हन् pos=va,comp=y,f=part
शत्रवः शत्रु pos=n,g=m,c=1,n=p