Original

तथेत्युक्त्वा च ते सर्वे पाण्डवाः सात्यकिस्तथा ।वासुदेवेन सहिता मङ्गलार्थं ययुर्बहिः ॥ ३६ ॥

Segmented

तथा इति उक्त्वा च ते सर्वे पाण्डवाः सात्यकिः तथा वासुदेवेन सहिता मङ्गल-अर्थम् ययुः बहिः

Analysis

Word Lemma Parse
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
pos=i
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
तथा तथा pos=i
वासुदेवेन वासुदेव pos=n,g=m,c=3,n=s
सहिता सहित pos=a,g=m,c=1,n=p
मङ्गल मङ्गल pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
ययुः या pos=v,p=3,n=p,l=lit
बहिः बहिस् pos=i