Original

ते तु वीराः समाश्वस्य वाहनान्यवमुच्य च ।अतिष्ठन्त मुहुः सर्वे पाण्डवाः सात्यकिस्तथा ॥ ३४ ॥

Segmented

ते तु वीराः समाश्वस्य वाहनानि अवमुच्य च अतिष्ठन्त मुहुः सर्वे पाण्डवाः सात्यकिः तथा

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
वीराः वीर pos=n,g=m,c=1,n=p
समाश्वस्य समाश्वस् pos=vi
वाहनानि वाहन pos=n,g=n,c=2,n=p
अवमुच्य अवमुच् pos=vi
pos=i
अतिष्ठन्त स्था pos=v,p=3,n=p,l=lan
मुहुः मुहुर् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
तथा तथा pos=i