Original

ते प्राप्य धनमक्षय्यं त्वदीयं भरतर्षभ ।उदक्रोशन्महेष्वासा नरेन्द्र विजितारयः ॥ ३३ ॥

Segmented

ते प्राप्य धनम् अक्षय्यम् त्वदीयम् भरत-ऋषभ उदक्रोशन् महा-इष्वासाः नरेन्द्र विजित-अरयः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
प्राप्य प्राप् pos=vi
धनम् धन pos=n,g=n,c=2,n=s
अक्षय्यम् अक्षय्य pos=a,g=n,c=2,n=s
त्वदीयम् त्वदीय pos=a,g=n,c=2,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
उदक्रोशन् उत्क्रुश् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
नरेन्द्र नरेन्द्र pos=n,g=m,c=8,n=s
विजित विजि pos=va,comp=y,f=part
अरयः अरि pos=n,g=m,c=1,n=p