Original

रजतं जातरूपं च मणीनथ च मौक्तिकान् ।भूषणान्यथ मुख्यानि कम्बलान्यजिनानि च ।दासीदासमसंख्येयं राज्योपकरणानि च ॥ ३२ ॥

Segmented

रजतम् जातरूपम् च मणीन् अथ च मौक्तिकान् भूषणानि अथ मुख्यानि कम्बलानि अजिनानि च दासी-दासम् असंख्येयम् राज्य-उपकरणानि च

Analysis

Word Lemma Parse
रजतम् रजत pos=n,g=n,c=2,n=s
जातरूपम् जातरूप pos=n,g=n,c=2,n=s
pos=i
मणीन् मणि pos=n,g=m,c=2,n=p
अथ अथ pos=i
pos=i
मौक्तिकान् मौक्तिक pos=n,g=m,c=2,n=p
भूषणानि भूषण pos=n,g=n,c=2,n=p
अथ अथ pos=i
मुख्यानि मुख्य pos=a,g=n,c=2,n=p
कम्बलानि कम्बल pos=n,g=n,c=2,n=p
अजिनानि अजिन pos=n,g=n,c=2,n=p
pos=i
दासी दासी pos=n,comp=y
दासम् दास pos=n,g=m,c=2,n=s
असंख्येयम् असंख्येय pos=a,g=m,c=2,n=s
राज्य राज्य pos=n,comp=y
उपकरणानि उपकरण pos=n,g=n,c=2,n=p
pos=i