Original

इत्येवमुक्ते ते वीराः शिबिरं तव भारत ।प्रविश्य प्रत्यपद्यन्त कोशरत्नर्द्धिसंचयान् ॥ ३१ ॥

Segmented

इति एवम् उक्ते ते वीराः शिबिरम् तव भारत प्रविश्य प्रत्यपद्यन्त कोश-रत्न-ऋद्धि-संचयान्

Analysis

Word Lemma Parse
इति इति pos=i
एवम् एवम् pos=i
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
ते तद् pos=n,g=m,c=1,n=p
वीराः वीर pos=n,g=m,c=1,n=p
शिबिरम् शिबिर pos=n,g=n,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s
प्रविश्य प्रविश् pos=vi
प्रत्यपद्यन्त प्रतिपद् pos=v,p=3,n=p,l=lan
कोश कोश pos=n,comp=y
रत्न रत्न pos=n,comp=y
ऋद्धि ऋद्धि pos=n,comp=y
संचयान् संचय pos=n,g=m,c=2,n=p