Original

उपप्लव्ये महर्षिर्मे कृष्णद्वैपायनोऽब्रवीत् ।यतो धर्मस्ततः कृष्णो यतः कृष्णस्ततो जयः ॥ ३० ॥

Segmented

उपप्लव्ये महा-ऋषिः मे कृष्णद्वैपायनो ऽब्रवीत् यतो धर्मः ततस् कृष्णो यतः कृष्णः ततस् जयः

Analysis

Word Lemma Parse
उपप्लव्ये उपप्लव्य pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
कृष्णद्वैपायनो कृष्णद्वैपायन pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
यतो यतस् pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
यतः यतस् pos=i
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
जयः जय pos=n,g=m,c=1,n=s