Original

धृष्टद्युम्नः शिखण्डी च द्रौपदेयाश्च सर्वशः ।सर्वे चान्ये महेष्वासा ययुः स्वशिबिराण्युत ॥ ३ ॥

Segmented

धृष्टद्युम्नः शिखण्डी च द्रौपदेयाः च सर्वशः सर्वे च अन्ये महा-इष्वासाः ययुः स्व-शिबिरानि उत

Analysis

Word Lemma Parse
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
pos=i
द्रौपदेयाः द्रौपदेय pos=n,g=m,c=1,n=p
pos=i
सर्वशः सर्वशस् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
ययुः या pos=v,p=3,n=p,l=lit
स्व स्व pos=a,comp=y
शिबिरानि शिबिर pos=n,g=n,c=2,n=p
उत उत pos=i