Original

तथैव च महाबाहो पर्यायैर्बहुभिर्मया ।कर्मणामनुसंतानं तेजसश्च गतिः शुभा ॥ २९ ॥

Segmented

तथा एव च महा-बाहो पर्यायैः बहुभिः मया कर्मणाम् अनुसंतानम् तेजसः च गतिः शुभा

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
pos=i
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
पर्यायैः पर्याय pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
मया मद् pos=n,g=,c=3,n=s
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p
अनुसंतानम् अनुसंतान pos=n,g=n,c=1,n=s
तेजसः तेजस् pos=n,g=n,c=6,n=s
pos=i
गतिः गति pos=n,g=f,c=1,n=s
शुभा शुभ pos=a,g=f,c=1,n=s