Original

भवतस्तु प्रसादेन संग्रामे बहवो जिताः ।महारणगतः पार्थो यच्च नासीत्पराङ्मुखः ॥ २८ ॥

Segmented

भवतः तु प्रसादेन संग्रामे बहवो जिताः महा-रण-गतः पार्थो यत् च न आसीत् पराङ्मुखः

Analysis

Word Lemma Parse
भवतः भवत् pos=a,g=m,c=6,n=s
तु तु pos=i
प्रसादेन प्रसाद pos=n,g=m,c=3,n=s
संग्रामे संग्राम pos=n,g=m,c=7,n=s
बहवो बहु pos=a,g=m,c=1,n=p
जिताः जि pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
रण रण pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
पार्थो पार्थ pos=n,g=m,c=1,n=s
यत् यत् pos=i
pos=i
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
पराङ्मुखः पराङ्मुख pos=a,g=m,c=1,n=s