Original

प्रमुक्तं द्रोणकर्णाभ्यां ब्रह्मास्त्रमरिमर्दन ।कस्त्वदन्यः सहेत्साक्षादपि वज्री पुरंदरः ॥ २७ ॥

Segmented

प्रमुक्तम् द्रोण-कर्णाभ्याम् ब्रह्मास्त्रम् अरि-मर्दनैः कः त्वत् अन्यः सहेत् साक्षाद् अपि वज्री पुरंदरः

Analysis

Word Lemma Parse
प्रमुक्तम् प्रमुच् pos=va,g=n,c=2,n=s,f=part
द्रोण द्रोण pos=n,comp=y
कर्णाभ्याम् कर्ण pos=n,g=m,c=3,n=d
ब्रह्मास्त्रम् ब्रह्मास्त्र pos=n,g=n,c=2,n=s
अरि अरि pos=n,comp=y
मर्दनैः मर्दन pos=a,g=m,c=8,n=s
कः pos=n,g=m,c=1,n=s
त्वत् त्वद् pos=n,g=,c=5,n=s
अन्यः अन्य pos=n,g=m,c=1,n=s
सहेत् सह् pos=v,p=3,n=s,l=vidhilin
साक्षाद् साक्षात् pos=i
अपि अपि pos=i
वज्री वज्रिन् pos=n,g=m,c=1,n=s
पुरंदरः पुरंदर pos=n,g=m,c=1,n=s