Original

एवमुक्तस्तु कृष्णेन धर्मराजो युधिष्ठिरः ।हृष्टरोमा महाराज प्रत्युवाच जनार्दनम् ॥ २६ ॥

Segmented

एवम् उक्तवान् तु कृष्णेन धर्मराजो युधिष्ठिरः हृष्ट-रोमा महा-राज प्रत्युवाच जनार्दनम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
कृष्णेन कृष्ण pos=n,g=m,c=3,n=s
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
हृष्ट हृष् pos=va,comp=y,f=part
रोमा रोमन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
जनार्दनम् जनार्दन pos=n,g=m,c=2,n=s