Original

स सव्यसाची गुप्तस्ते विजयी च नरेश्वर ।भ्रातृभिः सह राजेन्द्र शूरः सत्यपराक्रमः ।मुक्तो वीरक्षयादस्मात्संग्रामाद्रोमहर्षणात् ॥ २५ ॥

Segmented

स सव्यसाची गुप्तः ते विजयी च नरेश्वर भ्रातृभिः सह राज-इन्द्र शूरः सत्य-पराक्रमः मुक्तो वीर-क्षयतः अस्मात् संग्रामाद् रोमहर्षणात्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सव्यसाची सव्यसाचिन् pos=n,g=m,c=1,n=s
गुप्तः गुप् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
विजयी विजयिन् pos=a,g=m,c=1,n=s
pos=i
नरेश्वर नरेश्वर pos=n,g=m,c=8,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सह सह pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
शूरः शूर pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
मुक्तो मुच् pos=va,g=m,c=1,n=s,f=part
वीर वीर pos=n,comp=y
क्षयतः क्षय pos=n,g=m,c=5,n=s
अस्मात् इदम् pos=n,g=m,c=5,n=s
संग्रामाद् संग्राम pos=n,g=m,c=5,n=s
रोमहर्षणात् रोमहर्षण pos=a,g=m,c=5,n=s