Original

एष भ्राता सखा चैव तव कृष्ण धनंजयः ।रक्षितव्यो महाबाहो सर्वास्वापत्स्विति प्रभो ।तव चैवं ब्रुवाणस्य तथेत्येवाहमब्रुवम् ॥ २४ ॥

Segmented

एष भ्राता सखा च एव तव कृष्ण धनंजयः रक्षितव्यो महा-बाहो सर्वासु आपत्सु इति प्रभो तव च एवम् ब्रुवाणस्य तथा इति एव अहम् अब्रुवम्

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
सखा सखि pos=n,g=,c=1,n=s
pos=i
एव एव pos=i
तव त्वद् pos=n,g=,c=6,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
रक्षितव्यो रक्ष् pos=va,g=m,c=1,n=s,f=krtya
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
सर्वासु सर्व pos=n,g=f,c=7,n=p
आपत्सु आपद् pos=n,g=f,c=7,n=p
इति इति pos=i
प्रभो प्रभु pos=a,g=m,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
pos=i
एवम् एवम् pos=i
ब्रुवाणस्य ब्रू pos=va,g=m,c=6,n=s,f=part
तथा तथा pos=i
इति इति pos=i
एव एव pos=i
अहम् मद् pos=n,g=,c=1,n=s
अब्रुवम् ब्रू pos=v,p=1,n=s,l=lan