Original

त्वं चापि कुशली राजन्माद्रीपुत्रौ च पाण्डवौ ।मुक्ता वीरक्षयादस्मात्संग्रामान्निहतद्विषः ।क्षिप्रमुत्तरकालानि कुरु कार्याणि भारत ॥ २२ ॥

Segmented

त्वम् च अपि कुशली राजन् माद्री-पुत्रौ च पाण्डवौ मुक्ता वीर-क्षयतः अस्मात् संग्रामात् निहत-द्विः क्षिप्रम् उत्तर-कालानि कुरु कार्याणि भारत

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
अपि अपि pos=i
कुशली कुशलिन् pos=a,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
माद्री माद्री pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
pos=i
पाण्डवौ पाण्डव pos=n,g=m,c=1,n=d
मुक्ता मुच् pos=va,g=m,c=1,n=p,f=part
वीर वीर pos=n,comp=y
क्षयतः क्षय pos=n,g=m,c=5,n=s
अस्मात् इदम् pos=n,g=m,c=5,n=s
संग्रामात् संग्राम pos=n,g=m,c=5,n=s
निहत निहन् pos=va,comp=y,f=part
द्विः द्विष् pos=a,g=m,c=5,n=s
क्षिप्रम् क्षिप्रम् pos=i
उत्तर उत्तर pos=a,comp=y
कालानि काल pos=n,g=n,c=2,n=p
कुरु कृ pos=v,p=2,n=s,l=lot
कार्याणि कार्य pos=n,g=n,c=2,n=p
भारत भारत pos=n,g=m,c=8,n=s