Original

दिष्ट्या जयसि कौन्तेय दिष्ट्या ते शत्रवो जिताः ।दिष्ट्या गाण्डीवधन्वा च भीमसेनश्च पाण्डवः ॥ २१ ॥

Segmented

दिष्ट्या जयसि कौन्तेय दिष्ट्या ते शत्रवो जिताः दिष्ट्या गाण्डीवधन्वा च भीमसेनः च पाण्डवः

Analysis

Word Lemma Parse
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
जयसि जि pos=v,p=2,n=s,l=lat
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
शत्रवो शत्रु pos=n,g=m,c=1,n=p
जिताः जि pos=va,g=m,c=1,n=p,f=part
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
गाण्डीवधन्वा गाण्डीवधन्वन् pos=n,g=m,c=1,n=s
pos=i
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s