Original

पाण्डवान्गच्छतश्चापि शिबिरं नो विशां पते ।महेष्वासोऽन्वगात्पश्चाद्युयुत्सुः सात्यकिस्तथा ॥ २ ॥

Segmented

पाण्डवान् गच्छतः च अपि शिबिरम् नो विशाम् पते महा-इष्वासः ऽन्वगात् पश्चाद् युयुत्सुः सात्यकिः तथा

Analysis

Word Lemma Parse
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
गच्छतः गम् pos=va,g=m,c=2,n=p,f=part
pos=i
अपि अपि pos=i
शिबिरम् शिबिर pos=n,g=n,c=2,n=s
नो मद् pos=n,g=,c=6,n=p
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
ऽन्वगात् अनुगा pos=v,p=3,n=s,l=lun
पश्चाद् पश्चात् pos=i
युयुत्सुः युयुत्सु pos=n,g=m,c=1,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
तथा तथा pos=i