Original

इदानीं तु विशीर्णोऽयं दग्धो ब्रह्मास्त्रतेजसा ।मया विमुक्तः कौन्तेय त्वय्यद्य कृतकर्मणि ॥ १९ ॥

Segmented

इदानीम् तु विशीर्णो ऽयम् दग्धो ब्रह्मास्त्र-तेजसा मया विमुक्तः कौन्तेय त्वे अद्य कृत-कर्मनि

Analysis

Word Lemma Parse
इदानीम् इदानीम् pos=i
तु तु pos=i
विशीर्णो विशृ pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
दग्धो दह् pos=va,g=m,c=1,n=s,f=part
ब्रह्मास्त्र ब्रह्मास्त्र pos=n,comp=y
तेजसा तेजस् pos=n,g=n,c=3,n=s
मया मद् pos=n,g=,c=3,n=s
विमुक्तः विमुच् pos=va,g=m,c=1,n=s,f=part
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
त्वे त्वद् pos=n,g=,c=7,n=s
अद्य अद्य pos=i
कृत कृ pos=va,comp=y,f=part
कर्मनि कर्मन् pos=n,g=m,c=7,n=s