Original

वासुदेव उवाच ।अस्त्रैर्बहुविधैर्दग्धः पूर्वमेवायमर्जुन ।मदधिष्ठितत्वात्समरे न विशीर्णः परंतप ॥ १८ ॥

Segmented

वासुदेव उवाच अस्त्रैः बहुविधैः दग्धः पूर्वम् एव अयम् अर्जुन मद्-धिष्ठित-त्वात् समरे न विशीर्णः परंतप

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
बहुविधैः बहुविध pos=a,g=n,c=3,n=p
दग्धः दह् pos=va,g=m,c=1,n=s,f=part
पूर्वम् पूर्वम् pos=i
एव एव pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
अर्जुन अर्जुन pos=n,g=m,c=8,n=s
मद् मद् pos=n,comp=y
धिष्ठित अधिष्ठा pos=va,comp=y,f=part
त्वात् त्व pos=n,g=n,c=5,n=s
समरे समर pos=n,g=n,c=7,n=s
pos=i
विशीर्णः विशृ pos=va,g=m,c=1,n=s,f=part
परंतप परंतप pos=a,g=m,c=8,n=s