Original

तं तथा भस्मभूतं तु दृष्ट्वा पाण्डुसुताः प्रभो ।अभवन्विस्मिता राजन्नर्जुनश्चेदमब्रवीत् ॥ १५ ॥

Segmented

तम् तथा भस्म-भूतम् तु दृष्ट्वा पाण्डु-सुताः प्रभो अभवन् विस्मिता राजन्न् अर्जुनः च इदम् अब्रवीत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तथा तथा pos=i
भस्म भस्मन् pos=n,comp=y
भूतम् भू pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
दृष्ट्वा दृश् pos=vi
पाण्डु पाण्डु pos=n,comp=y
सुताः सुत pos=n,g=m,c=1,n=p
प्रभो प्रभु pos=n,g=m,c=8,n=s
अभवन् भू pos=v,p=3,n=p,l=lan
विस्मिता विस्मि pos=va,g=m,c=1,n=p,f=part
राजन्न् राजन् pos=n,g=m,c=8,n=s
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan