Original

सोपासङ्गः सरश्मिश्च साश्वः सयुगबन्धुरः ।भस्मीभूतोऽपतद्भूमौ रथो गाण्डीवधन्वनः ॥ १४ ॥

Segmented

स उपासङ्गः स रश्मिः च स अश्वः स युग-बन्धुरः भस्मीभूतो ऽपतद् भूमौ रथो गाण्डीवधन्वनः

Analysis

Word Lemma Parse
pos=i
उपासङ्गः उपासङ्ग pos=n,g=m,c=1,n=s
pos=i
रश्मिः रश्मि pos=n,g=m,c=1,n=s
pos=i
pos=i
अश्वः अश्व pos=n,g=m,c=1,n=s
pos=i
युग युग pos=n,comp=y
बन्धुरः बन्धुर pos=n,g=m,c=1,n=s
भस्मीभूतो भस्मीभू pos=va,g=m,c=1,n=s,f=part
ऽपतद् पत् pos=v,p=3,n=s,l=lan
भूमौ भूमि pos=n,g=f,c=7,n=s
रथो रथ pos=n,g=m,c=1,n=s
गाण्डीवधन्वनः गाण्डीवधन्वन् pos=n,g=m,c=6,n=s