Original

स दग्धो द्रोणकर्णाभ्यां दिव्यैरस्त्रैर्महारथः ।अथ दीप्तोऽग्निना ह्याशु प्रजज्वाल महीपते ॥ १३ ॥

Segmented

स दग्धो द्रोण-कर्णाभ्याम् दिव्यैः अस्त्रैः महा-रथः अथ दीप्तो ऽग्निना हि आशु प्रजज्वाल महीपते

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
दग्धो दह् pos=va,g=m,c=1,n=s,f=part
द्रोण द्रोण pos=n,comp=y
कर्णाभ्याम् कर्ण pos=n,g=m,c=3,n=d
दिव्यैः दिव्य pos=a,g=n,c=3,n=p
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
अथ अथ pos=i
दीप्तो दीप् pos=va,g=m,c=1,n=s,f=part
ऽग्निना अग्नि pos=n,g=m,c=3,n=s
हि हि pos=i
आशु आशु pos=i
प्रजज्वाल प्रज्वल् pos=v,p=3,n=s,l=lit
महीपते महीपति pos=n,g=m,c=8,n=s