Original

अथ पश्चात्ततः कृष्णो रश्मीनुत्सृज्य वाजिनाम् ।अवारोहत मेधावी रथाद्गाण्डीवधन्वनः ॥ ११ ॥

Segmented

अथ पश्चात् ततः कृष्णो रश्मीन् उत्सृज्य वाजिनाम् अवारोहत मेधावी रथाद् गाण्डीवधन्वनः

Analysis

Word Lemma Parse
अथ अथ pos=i
पश्चात् पश्चात् pos=i
ततः ततस् pos=i
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
रश्मीन् रश्मि pos=n,g=m,c=2,n=p
उत्सृज्य उत्सृज् pos=vi
वाजिनाम् वाजिन् pos=n,g=m,c=6,n=p
अवारोहत अवरुह् pos=v,p=3,n=s,l=lan
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
रथाद् रथ pos=n,g=m,c=5,n=s
गाण्डीवधन्वनः गाण्डीवधन्वन् pos=n,g=m,c=6,n=s