Original

स्वयं चैवावरोह त्वमेतच्छ्रेयस्तवानघ ।तच्चाकरोत्तथा वीरः पाण्डुपुत्रो धनंजयः ॥ १० ॥

Segmented

स्वयम् च एव अवरोह त्वम् एतत् श्रेयः ते अनघ तत् च अकरोत् तथा वीरः पाण्डु-पुत्रः धनंजयः

Analysis

Word Lemma Parse
स्वयम् स्वयम् pos=i
pos=i
एव एव pos=i
अवरोह अवरुह् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
श्रेयः श्रेयस् pos=a,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अनघ अनघ pos=a,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
अकरोत् कृ pos=v,p=3,n=s,l=lan
तथा तथा pos=i
वीरः वीर pos=n,g=m,c=1,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s