Original

संजय उवाच ।ततस्ते प्रययुः सर्वे निवासाय महीक्षितः ।शङ्खान्प्रध्मापयन्तो वै हृष्टाः परिघबाहवः ॥ १ ॥

Segmented

संजय उवाच ततस् ते प्रययुः सर्वे निवासाय महीक्षितः शङ्खान् प्रध्मापयन्तो वै हृष्टाः परिघ-बाहवः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
प्रययुः प्रया pos=v,p=3,n=p,l=lit
सर्वे सर्व pos=n,g=m,c=1,n=p
निवासाय निवास pos=n,g=m,c=4,n=s
महीक्षितः महीक्षित् pos=n,g=m,c=1,n=p
शङ्खान् शङ्ख pos=n,g=m,c=2,n=p
प्रध्मापयन्तो प्रध्मापय् pos=va,g=m,c=1,n=p,f=part
वै वै pos=i
हृष्टाः हृष् pos=va,g=m,c=1,n=p,f=part
परिघ परिघ pos=n,comp=y
बाहवः बाहु pos=n,g=m,c=1,n=p